—json {
"name":"SB 9.23.1", "h1":"SB 9.23.1", "label":"Text 1", "title":"Śrīmad Bhāgavatam 9.23.1", "description":"Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya."
} —
SB 9.23.1
Text
śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ
Synonyms
śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; anoḥ—of Anu, the fourth of the four sons of Yayāti; sabhānaraḥ—Sabhānara; cakṣuḥ—Cakṣu; pareṣṇuḥ—Pareṣṇu; ca—also; trayaḥ—three; sutāḥ—sons; sabhānarāt—from Sabhānara; kālanaraḥ—Kālanara; sṛñjayaḥ—Sṛñjaya; tat-sutaḥ—son of Kālanara; tataḥ—thereafter.
Translation
Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.