使用者工具

—json {

  "name":"SB 9.23.1",
  "h1":"SB 9.23.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 9.23.1",
  "description":"Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya."

} —

SB 9.23.1

Text

śrī-śuka uvāca
anoḥ sabhānaraś cakṣuḥ
pareṣṇuś ca trayaḥ sutāḥ
sabhānarāt kālanaraḥ
sṛñjayas tat-sutas tataḥ

Synonyms

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; anoḥ—of Anu, the fourth of the four sons of Yayāti; sabhānaraḥ—Sabhānara; cakṣuḥ—Cakṣu; pareṣṇuḥ—Pareṣṇu; ca—also; trayaḥ—three; sutāḥ—sons; sabhānarāt—from Sabhānara; kālanaraḥ—Kālanara; sṛñjayaḥ—Sṛñjaya; tat-sutaḥ—son of Kālanara; tataḥ—thereafter.

Translation

Śukadeva Gosvāmī said: Anu, the fourth son of Yayāti, had three sons, named Sabhānara, Cakṣu and Pareṣṇu. O King, from Sabhānara came a son named Kālanara, and from Kālanara came a son named Sṛñjaya.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information