使用者工具

—json {

  "name":"SB 9.21.28-29",
  "h1":"SB 9.21.28-29",
  "label":"Text 28-29",
  "title":"Śrīmad Bhāgavatam 9.21.28-29",
  "description":"From Supārśva came a son named Sumati, from Sumati came Sannatimān, and from Sannatimān came Kṛtī, who achieved mystic power from Brahmā and taught six saṁhitās of the Prācyasāma verses of the Sāma Veda. The son of Kṛtī was Nīpa; the son of Nīpa, Udgrāyudha; the son of Udgrāyudha, Kṣemya; the son of Kṣemya, Suvīra; and the son of Suvīra, Ripuñjaya."

} —

SB 9.21.28-29

Text

supārśvāt sumatis tasya
putraḥ sannatimāṁs tataḥ
kṛtī hiraṇyanābhād yo
yogaṁ prāpya jagau sma ṣaṭ

saṁhitāḥ prācyasāmnāṁ vai
nīpo hy udgrāyudhas tataḥ
tasya kṣemyaḥ suvīro 'tha
suvīrasya ripuñjayaḥ

Synonyms

supārśvāt—from Supārśva; sumatiḥ—a son named Sumati; tasya putraḥ—his son (Sumati's son); sannatimān—Sannatimān; tataḥ—from him; kṛtī—a son named Kṛtī; hiraṇyanābhāt—from Lord Brahmā; yaḥ—he who; yogam—mystic power; prāpya—getting; jagau—taught; sma—in the past; ṣaṭ—six; saṁhitāḥ—descriptions; prācyasāmnām—of the Prācyasāma verses of the Sāma Veda; vai—indeed; nīpaḥ—Nīpa; hi—indeed; udgrāyudhaḥ—Udgrāyudha; tataḥ—from him; tasya—his; kṣemyaḥ—Kṣemya; suvīraḥ—Suvīra; atha—thereafter; suvīrasya—of Suvīra; ripuñjayaḥ—a son named Ripuñjaya.

Translation

From Supārśva came a son named Sumati, from Sumati came Sannatimān, and from Sannatimān came Kṛtī, who achieved mystic power from Brahmā and taught six saṁhitās of the Prācyasāma verses of the Sāma Veda. The son of Kṛtī was Nīpa; the son of Nīpa, Udgrāyudha; the son of Udgrāyudha, Kṣemya; the son of Kṣemya, Suvīra; and the son of Suvīra, Ripuñjaya.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information