使用者工具

—json {

  "name":"SB 9.21.24",
  "h1":"SB 9.21.24",
  "label":"Text 24",
  "title":"Śrīmad Bhāgavatam 9.21.24",
  "description":"The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons."

} —

SB 9.21.24

Text

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt

Synonyms

rucirāśva-sutaḥ—the son of Rucirāśva; pāraḥ—Pāra; pṛthusenaḥ—Pṛthusena; tat—his; ātmajaḥ—son; pārasya—from Pāra; tanayaḥ—a son; nīpaḥ—Nīpa; tasya—his; putra-śatam—one hundred sons; tu—indeed; abhūt—generated.

Translation

The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information