—json {
"name":"SB 9.21.24", "h1":"SB 9.21.24", "label":"Text 24", "title":"Śrīmad Bhāgavatam 9.21.24", "description":"The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons."
} —
SB 9.21.24
Text
rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt
Synonyms
rucirāśva-sutaḥ—the son of Rucirāśva; pāraḥ—Pāra; pṛthusenaḥ—Pṛthusena; tat—his; ātmajaḥ—son; pārasya—from Pāra; tanayaḥ—a son; nīpaḥ—Nīpa; tasya—his; putra-śatam—one hundred sons; tu—indeed; abhūt—generated.
Translation
The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.