—json {
"name":"SB 9.21.23", "h1":"SB 9.21.23", "label":"Text 23", "title":"Śrīmad Bhāgavatam 9.21.23", "description":"The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa."
} —
SB 9.21.23
Text
tat-suto viśadas tasya
syenajit samajāyata
rucirāśvo dṛḍhahanuḥ
kāśyo vatsaś ca tat-sutāḥ
Synonyms
tat-sutaḥ—the son of Jayadratha; viśadaḥ—Viśada; tasya—the son of Viśada; syenajit—Syenajit; samajāyata—was born; rucirāśvaḥ—Rucirāśva; dṛḍhahanuḥ—Dṛḍhahanu; kāśyaḥ—Kāśya; vatsaḥ—Vatsa; ca—also; tat-sutāḥ—sons of Syenajit.
Translation
The son of Jayadratha was Viśada, and his son was Syenajit. The sons of Syenajit were Rucirāśva, Dṛḍhahanu, Kāśya and Vatsa.