使用者工具

—json {

  "name":"SB 9.2.20",
  "h1":"SB 9.2.20",
  "label":"Text 20",
  "title":"Śrīmad Bhāgavatam 9.2.20",
  "description":"From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta."

} —

SB 9.2.20

Text

vītihotras tv indrasenāt
tasya satyaśravā abhūt
uruśravāḥ sutas tasya
devadattas tato 'bhavat

Synonyms

vītihotraḥ—Vītihotra; tu—but; indrasenāt—from Indrasena; tasya—of Vītihotra; satyaśravāḥ—known by the name Satyaśravā; abhūt—there was; uruśravāḥ—Uruśravā; sutaḥ—was the son; tasya—of him (Satyaśravā); devadattaḥ—Devadatta; tataḥ—from Uruśravā; abhavat—there was.

Translation

From Indrasena came Vītihotra, from Vītihotra came Satyaśravā, from Satyaśravā came the son named Uruśravā, and from Uruśravā came Devadatta.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information