使用者工具

—json {

  "name":"SB 9.2.19",
  "h1":"SB 9.2.19",
  "label":"Text 19",
  "title":"Śrīmad Bhāgavatam 9.2.19",
  "description":"From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena."

} —

SB 9.2.19

Text

citraseno nariṣyantād
ṛkṣas tasya suto 'bhavat
tasya mīḍhvāṁs tataḥ pūrṇa
indrasenas tu tat-sutaḥ

Synonyms

citrasenaḥ—one named Citrasena; nariṣyantāt—from Nariṣyanta, another son of Manu; ṛkṣaḥ—Ṛkṣa; tasya—of Citrasena; sutaḥ—the son; abhavat—became; tasya—of him (Ṛkṣa); mīḍhvān—Mīḍhvān; tataḥ—from him (Mīḍhvān); pūrṇaḥ—Pūrṇa; indrasenaḥ—Indrasena; tu—but; tat-sutaḥ—the son of him (Pūrṇa).

Translation

From Nariṣyanta came a son named Citrasena and from him a son named Ṛkṣa. From Ṛkṣa came Mīḍhvān, from Mīḍhvān came Pūrṇa, and from Pūrṇa came Indrasena.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information