—json {
"name":"SB 9.18.1", "h1":"SB 9.18.1", "label":"Text 1", "title":"Śrīmad Bhāgavatam 9.18.1", "description":"Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti."
} —
SB 9.18.1
Text
śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ
Synonyms
śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; yatiḥ—Yati; yayātiḥ—Yayāti; saṁyātiḥ—Saṁyāti; āyatiḥ—Āyati; viyatiḥ—Viyati; kṛtiḥ—Kṛti; ṣaṭ—six; ime—all of them; nahuṣasya—of King Nahuṣa; āsan—were; indriyāṇi—the (six) senses; iva—like; dehinaḥ—of an embodied soul.
Translation
Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.