使用者工具

—json {

  "name":"SB 9.18.1",
  "h1":"SB 9.18.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 9.18.1",
  "description":"Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti."

} —

SB 9.18.1

Text

śrī-śuka uvāca
yatir yayātiḥ saṁyātir
āyatir viyatiḥ kṛtiḥ
ṣaḍ ime nahuṣasyāsann
indriyāṇīva dehinaḥ

Synonyms

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; yatiḥ—Yati; yayātiḥ—Yayāti; saṁyātiḥ—Saṁyāti; āyatiḥ—Āyati; viyatiḥ—Viyati; kṛtiḥ—Kṛti; ṣaṭ—six; ime—all of them; nahuṣasya—of King Nahuṣa; āsan—were; indriyāṇi—the (six) senses; iva—like; dehinaḥ—of an embodied soul.

Translation

Śukadeva Gosvāmī said: O King Parīkṣit, as the embodied soul has six senses, King Nahuṣa had six sons, named Yati, Yayāti, Saṁyāti, Āyati, Viyati and Kṛti.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information