使用者工具

—json {

  "name":"SB 9.15.1",
  "h1":"SB 9.15.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 9.15.1",
  "description":"Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya."

} —

SB 9.15.1

Text

śrī-bādarāyaṇir uvāca
ailasya corvaśī-garbhāt
ṣaḍ āsann ātmajā nṛpa
āyuḥ śrutāyuḥ satyāyū
rayo 'tha vijayo jayaḥ

Synonyms

śrī-bādarāyaṇiḥ uvāca—Śrī Śukadeva Gosvāmī said; ailasya—of Purūravā; ca—also; urvaśī-garbhāt—from the womb of Urvaśī; ṣaṭ—six; āsan—there were; ātmajāḥ—sons; nṛpa—O King Parīkṣit; āyuḥ—Āyu; śrutāyuḥ—Śrutāyu; satyāyuḥ—Satyāyu; rayaḥ—Raya; atha—as well as; vijayaḥ—Vijaya; jayaḥ—Jaya.

Translation

Śukadeva Gosvāmī continued: O King Parīkṣit, from the womb of Urvaśī, six sons were generated by Purūravā. Their names were Āyu, Śrutāyu, Satyāyu, Raya, Vijaya and Jaya.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information