使用者工具

—json {

  "name":"SB 9.13.17",
  "h1":"SB 9.13.17",
  "label":"Text 17",
  "title":"Śrīmad Bhāgavatam 9.13.17",
  "description":"From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā."

} —

SB 9.13.17

Text

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata

Synonyms

kṛtirātaḥ—Kṛtirāta; tataḥ—from Mahādhṛti; tasmāt—from Kṛtirāta; mahāromā—a son named Mahāromā; ca—also; tat-sutaḥ—his son; svarṇaromā—Svarṇaromā; sutaḥ tasya—his son; hrasvaromā—Hrasvaromā; vyajāyata—were all born.

Translation

From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information