—json {
"name":"SB 9.13.17", "h1":"SB 9.13.17", "label":"Text 17", "title":"Śrīmad Bhāgavatam 9.13.17", "description":"From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā."
} —
SB 9.13.17
Text
kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata
Synonyms
kṛtirātaḥ—Kṛtirāta; tataḥ—from Mahādhṛti; tasmāt—from Kṛtirāta; mahāromā—a son named Mahāromā; ca—also; tat-sutaḥ—his son; svarṇaromā—Svarṇaromā; sutaḥ tasya—his son; hrasvaromā—Hrasvaromā; vyajāyata—were all born.
Translation
From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.