使用者工具

—json {

  "name":"SB 9.13.14",
  "h1":"SB 9.13.14",
  "label":"Text 14",
  "title":"Śrīmad Bhāgavatam 9.13.14",
  "description":"O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta."

} —

SB 9.13.14

Text

tasmād udāvasus tasya
putro 'bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate

Synonyms

tasmāt—from Mithila; udāvasuḥ—a son named Udāvasu; tasya—of him (Udāvasu); putraḥ—son; abhūt—was born; nandivardhanaḥ—Nandivardhana; tataḥ—from him (Nandivardhana); suketuḥ—a son named Suketu; tasya—of him (Suketu); api—also; devarātaḥ—a son named Devarāta; mahīpate—O King Parīkṣit.

Translation

O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information