—json {
"name":"SB 9.13.14", "h1":"SB 9.13.14", "label":"Text 14", "title":"Śrīmad Bhāgavatam 9.13.14", "description":"O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta."
} —
SB 9.13.14
Text
tasmād udāvasus tasya
putro 'bhūn nandivardhanaḥ
tataḥ suketus tasyāpi
devarāto mahīpate
Synonyms
tasmāt—from Mithila; udāvasuḥ—a son named Udāvasu; tasya—of him (Udāvasu); putraḥ—son; abhūt—was born; nandivardhanaḥ—Nandivardhana; tataḥ—from him (Nandivardhana); suketuḥ—a son named Suketu; tasya—of him (Suketu); api—also; devarātaḥ—a son named Devarāta; mahīpate—O King Parīkṣit.
Translation
O King Parīkṣit, from Mithila came a son named Udāvasu; from Udāvasu, Nandivardhana; from Nandivardhana, Suketu; and from Suketu, Devarāta.