使用者工具

—json {

  "name":"SB 9.12.1",
  "h1":"SB 9.12.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 9.12.1",
  "description":"Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā."

} —

SB 9.12.1

Text

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko 'tha tat-putraḥ
kṣemadhanvābhavat tataḥ

Synonyms

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; kuśasya—of Kuśa, the son of Lord Rāmacandra; ca—also; atithiḥ—Atithi; tasmāt—from him; niṣadhaḥ—Niṣadha; tat-sutaḥ—his son; nabhaḥ—Nabha; puṇḍarīkaḥ—Puṇḍarīka; atha—thereafter; tat-putraḥ—his son; kṣemadhanvā—Kṣemadhanvā; abhavat—became; tataḥ—thereafter.

Translation

Śukadeva Gosvāmī said: The son of Rāmacandra was Kuśa, the son of Kuśa was Atithi, the son of Atithi was Niṣadha, and the son of Niṣadha was Nabha. The son of Nabha was Puṇḍarīka, and from Puṇḍarīka came a son named Kṣemadhanvā.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information