使用者工具

—json {

  "name":"SB 9.1.11-12",
  "h1":"SB 9.1.11-12",
  "label":"Text 11-12",
  "title":"Śrīmad Bhāgavatam 9.1.11-12",
  "description":"O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi."

} —

SB 9.1.11-12

Text

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān

ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

Synonyms

tataḥ—from Vivasvān; manuḥ śrāddhadevaḥ—the Manu named Śrāddhadeva; saṁjñāyām—in the womb of Saṁjñā (the wife of Vivasvān); āsa—was born; bhārata—O best of the Bhārata dynasty; śraddhāyām—in the womb of Śraddhā (the wife of Śrāddhadeva); janayām āsa—begot; daśa—ten; putrān—sons; saḥ—that Śrāddhadeva; ātmavān—having conquered his senses; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān—named Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa and Karūṣaka; nariṣyantam—Nariṣyanta; pṛṣadhram ca—and Pṛṣadhra; nabhagam ca—and Nabhaga; kavim—Kavi; vibhuḥ—the great.

Translation

O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information