—json {
"name":"SB 8.5.7", "h1":"SB 8.5.7", "label":"Text 7", "title":"Śrīmad Bhāgavatam 8.5.7", "description":"The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna."
} —
SB 8.5.7
Text
ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ
Synonyms
ṣaṣṭhaḥ—the sixth; ca—and; cakṣuṣaḥ—of Cakṣu; putraḥ—the son; cākṣuṣaḥ—Cākṣuṣa; nāma—named; vai—indeed; manuḥ—Manu; pūru—Pūru; pūruṣa—Pūruṣa; sudyumna—Sudyumna; pramukhāḥ—headed by; cākṣuṣa-ātma-jāḥ—the sons of Cākṣuṣa.
Translation
The son of Cakṣu known as Cākṣuṣa was the sixth Manu. He had many sons, headed by Pūru, Pūruṣa and Sudyumna.