使用者工具

—json {

  "name":"SB 8.21.16-17",
  "h1":"SB 8.21.16-17",
  "label":"Text 16-17",
  "title":"Śrīmad Bhāgavatam 8.21.16-17",
  "description":"Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons."

} —

SB 8.21.16-17

Text

nandaḥ sunando 'tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ

jayantaḥ śrutadevaś ca
puṣpadanto 'tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm

Synonyms

nandaḥ sunandaḥ—the associates of Lord Viṣṇu such as Nanda and Sunanda; atha—in this way; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ—as well as Jaya, Vijaya, Prabala, Bala, Kumada, Kumudākṣa and Viṣvaksena; patattri-rāṭ—Garuḍa, the king of the birds; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ—Jayanta, Śrutadeva, Puṣpadanta and Sātvata; sarve—all of them; nāga-ayuta-prāṇāḥ—as powerful as ten thousand elephants; camūm—the soldiers of the demons; te—they; jaghnuḥ—killed; āsurīm—demoniac.

Translation

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta and Sātvata were all associates of Lord Viṣṇu. They were as powerful as ten thousand elephants, and now they began killing the soldiers of the demons.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information