—json {
"name":"SB 8.13.5", "h1":"SB 8.13.5", "label":"Text 5", "title":"Śrīmad Bhāgavatam 8.13.5", "description":"Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages."
} —
SB 8.13.5
Text
kaśyapo 'trir vasiṣṭhaś ca
viśvāmitro 'tha gautamaḥ
jamadagnir bharadvāja
iti saptarṣayaḥ smṛtāḥ
Synonyms
kaśyapaḥ—Kaśyapa; atriḥ—Atri; vasiṣṭhaḥ—Vasiṣṭha; ca—and; viśvāmitraḥ—Viśvāmitra; atha—as well as; gautamaḥ—Gautama; jamadagniḥ—Jamadagni; bharadvājaḥ—Bharadvāja; iti—thus; sapta-ṛṣayaḥ—the seven sages; smṛtāḥ—celebrated.
Translation
Kaśyapa, Atri, Vasiṣṭha, Viśvāmitra, Gautama, Jamadagni and Bharadvāja are known as the seven sages.