使用者工具

—json {

  "name":"SB 8.13.2-3",
  "h1":"SB 8.13.2-3",
  "label":"Text 2-3",
  "title":"Śrīmad Bhāgavatam 8.13.2-3",
  "description":"O King Parīkṣit, among the ten sons of Manu are Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta and Nābhāga. The seventh son is known as Diṣṭa. Then come Tarūṣa and Pṛṣadhra, and the tenth son is known as Vasumān."

} —

SB 8.13.2-3

Text

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto 'tha nābhāgaḥ
saptamo diṣṭa ucyate

tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa

Synonyms

ikṣvākuḥ—Ikṣvāku; nabhagaḥ—Nabhaga; ca—also; eva—indeed; dhṛṣṭaḥ—Dhṛṣṭa; śaryātiḥ—Śaryāti; eva—certainly; ca—also; nariṣyantaḥ—Nariṣyanta; atha—as well as; nābhāgaḥ—Nābhāga; saptamaḥ—the seventh one; diṣṭaḥ—Diṣṭa; ucyate—is so celebrated; tarūṣaḥ ca—and Tarūṣa; pṛṣadhraḥ ca—and Pṛṣadhra; daśamaḥ—the tenth one; vasumān—Vasumān; smṛtaḥ—known; manoḥ—of Manu; vaivasvatasya—of Vaivasvata; ete—all these; daśa-putrāḥ—ten sons; parantapa—O King.

Translation

O King Parīkṣit, among the ten sons of Manu are Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta and Nābhāga. The seventh son is known as Diṣṭa. Then come Tarūṣa and Pṛṣadhra, and the tenth son is known as Vasumān.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information