使用者工具

—json {

  "name":"SB 8.13.15-16",
  "h1":"SB 8.13.15-16",
  "label":"Text 15-16",
  "title":"Śrīmad Bhāgavatam 8.13.15-16",
  "description":"O King, during the eighth manvantara, the great personalities Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga and our father, Vyāsadeva, the incarnation of Nārāyaṇa, will be the seven sages. For the present, they are all residing in their respective āśramas."

} —

SB 8.13.15-16

Text

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ

ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale

Synonyms

gālavaḥ—Gālava; dīptimān—Dīptimān; rāmaḥ—Paraśurāma; droṇa-putraḥ—the son of Droṇācārya, namely Aśvatthāmā; kṛpaḥ—Kṛpācārya; tathā—as well; ṛṣyaśṛṅgaḥ—Ṛṣyaśṛṅga; pitā asmākam—our father; bhagavān—the incarnation of Godhead; bādarāyaṇaḥ—Vyāsadeva; ime—all of them; sapta-ṛṣayaḥ—the seven sages; tatra—in the eighth manvantara; bhaviṣyanti—will become; sva-yogataḥ—as a result of their service to the Lord; idānīm—at the present moment; āsate—they are all existing; rājan—O King; sve sve—in their own; āśrama-maṇḍale—different hermitages.

Translation

O King, during the eighth manvantara, the great personalities Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga and our father, Vyāsadeva, the incarnation of Nārāyaṇa, will be the seven sages. For the present, they are all residing in their respective āśramas.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information