—json {
"name":"SB 8.10.28", "h1":"SB 8.10.28", "label":"Text 28", "title":"Śrīmad Bhāgavatam 8.10.28", "description":"O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti."
} —
SB 8.10.28
Text
yuyodha balir indreṇa
tārakeṇa guho 'syata
varuṇo hetināyudhyan
mitro rājan prahetinā
Synonyms
yuyodha—fought; baliḥ—Mahārāja Bali; indreṇa—with King Indra; tārakeṇa—with Tāraka; guhaḥ—Kārttikeya; asyata—engaged in fighting; varuṇaḥ—the demigod Varuṇa; hetinā—with Heti; ayudhyat—fought one another; mitraḥ—the demigod Mitra; rājan—O King; prahetinā—with Praheti.
Translation
O King, Mahārāja Bali fought with Indra, Kārttikeya with Tāraka, Varuṇa with Heti, and Mitra with Praheti.