使用者工具

—json {

  "name":"SB 6.6.32",
  "h1":"SB 6.6.32",
  "label":"Text 32",
  "title":"Śrīmad Bhāgavatam 6.6.32",
  "description":"The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa."

} —

SB 6.6.32

Text

svarbhānoḥ suprabhāṁ kanyām
uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī

Synonyms

svarbhānoḥ—of Svarbhānu; suprabhām—Suprabhā; kanyām—the daughter; uvāha—married; namuciḥ—Namuci; kila—indeed; vṛṣaparvaṇaḥ—of Vṛṣaparvā; tu—but; śarmiṣṭhām—Śarmiṣṭhā; yayātiḥ—King Yayāti; nāhuṣaḥ—the son of Nahuṣa; balī—very powerful.

Translation

The daughter of Svarbhānu named Suprabhā was married by Namuci. The daughter of Vṛṣaparvā named Śarmiṣṭhā was given to the powerful King Yayāti, the son of Nahuṣa.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information