使用者工具

—json {

  "name":"SB 6.6.19",
  "h1":"SB 6.6.19",
  "label":"Text 19",
  "title":"Śrīmad Bhāgavatam 6.6.19",
  "description":"The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son."

} —

SB 6.6.19

Text

prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī

Synonyms

prajāpateḥ aṅgirasaḥ—of another prajāpati, known as Aṅgirā; svadhā—Svadhā; patnī—his wife; pitṝn—the Pitās; atha—thereafter; atharva-āṅgirasam—Atharvāṅgirasa; vedam—the personified Veda; putratve—as the son; ca—and; akarot—accepted; satī—Satī.

Translation

The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information