使用者工具

—json {

  "name":"SB 6.6.17-18",
  "h1":"SB 6.6.17-18",
  "label":"Text 17-18",
  "title":"Śrīmad Bhāgavatam 6.6.17-18",
  "description":"Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta."

} —

SB 6.6.17-18

Text

sarūpāsūta bhūtasya
bhāryā rudrāṁś ca koṭiśaḥ
raivato 'jo bhavo bhīmo
vāma ugro vṛṣākapiḥ
ajaikapād ahirbradhno
bahurūpo mahān iti
rudrasya pārṣadāś cānye
ghorāḥ preta-vināyakāḥ

Synonyms

sarūpā—Sarūpā; asūta—gave birth; bhūtasya—of Bhūta; bhāryā—the wife; rudrān—Rudras; ca—and; koṭiśaḥ—ten million; raivataḥ—Raivata; ajaḥ—Aja; bhavaḥ—Bhava; bhīmaḥ—Bhīma; vāmaḥ—Vāma; ugraḥ—Ugra; vṛṣākapiḥ—Vṛṣākapi; ajaikapāt—Ajaikapāt; ahirbradhnaḥ—Ahirbradhna; bahurūpaḥ—Bahurūpa; mahān—Mahān; iti—thus; rudrasya—of these Rudras; pārṣadāḥ—their associates; ca—and; anye—other; ghorāḥ—very fearful; preta—ghosts; vināyakāḥ—and hobgoblins.

Translation

Sarūpā, the wife of Bhūta, gave birth to the ten million Rudras, of whom the eleven principle Rudras were Raivata, Aja, Bhava, Bhīma, Vāma, Ugra, Vṛṣākapi, Ajaikapāt, Ahirbradhna, Bahurūpa and Mahān. Their associates, the ghosts and goblins, who are very fearful, were born of the other wife of Bhūta.

Purport

Śrīla Viśvanātha Cakravartī Ṭhākura comments that Bhūta had two wives. One of them, Sarūpā, gave birth to the eleven Rudras, and the other wife gave birth to the associates of the Rudras known as the ghosts and hobgoblins.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information