使用者工具

—json {

  "name":"SB 6.18.1",
  "h1":"SB 6.18.1",
  "label":"Text 1",
  "title":"Śrīmad Bhāgavatam 6.18.1",
  "description":"Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters—Sāvitrī, Vyāhṛti and Trayī—and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas."

} —

SB 6.18.1

Text

śrī-śuka uvāca
pṛśnis tu patnī savituḥ
sāvitrīṁ vyāhṛtiṁ trayīm
agnihotraṁ paśuṁ somaṁ
cāturmāsyaṁ mahā-makhān

Synonyms

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī said; pṛśniḥ—Pṛśni; tu—then; patnī—wife; savituḥ—of Savitā; sāvitrīm—Sāvitrī; vyāhṛtim—Vyāhṛti; trayīm—Trayī; agnihotram—Agnihotra; paśum—Paśu; somam—Soma; cāturmāsyam—Cāturmāsya; mahā-makhān—the five Mahāyajñas.

Translation

Śrī Śukadeva Gosvāmī said: Pṛśni, who was the wife of Savitā, the fifth of the twelve sons of Aditi, gave birth to three daughters—Sāvitrī, Vyāhṛti and Trayī—and the sons named Agnihotra, Paśu, Soma, Cāturmāsya and the five Mahāyajñas.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information