使用者工具

—json {

  "name":"SB 5.20.9",
  "h1":"SB 5.20.9",
  "label":"Text 9",
  "title":"Śrīmad Bhāgavatam 5.20.9",
  "description":"The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta."

} —

SB 5.20.9

Text

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

Synonyms

tat-dvīpa-adhipatiḥ—the master of that island; priyavrata-ātmajaḥ—the son of Mahārāja Priyavrata; yajña-bāhuḥ—named Yajñabāhu; sva-sutebhyaḥ—unto his sons; saptabhyaḥ—seven in number; tat-nāmāni—having names according to their names; sapta-varṣāṇi—seven tracts of land; vyabhajat—divided; surocanam—Surocana; saumanasyam—Saumanasya; ramaṇakam—Ramaṇaka; deva-varṣam—Deva-varṣa; pāribhadram—Pāribhadra; āpyāyanam—Āpyāyana; avijñātam—Avijñāta; iti—thus.

Translation

The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information