使用者工具

—json {

  "name":"SB 5.18.24",
  "h1":"SB 5.18.24",
  "label":"Text 24",
  "title":"Śrīmad Bhāgavatam 5.18.24",
  "description":"Śukadeva Gosvāmī continued: In Ramyaka-varṣa, where Vaivasvata Manu rules, the Supreme Personality of Godhead appeared as Lord Matsya at the end of the last era [the Cākṣuṣa-manvantara]. Vaivasvata Manu now worships Lord Matsya in pure devotional service and chants the following mantra."

} —

SB 5.18.24

Text

ramyake ca bhagavataḥ priyatamaṁ mātsyam avatāra-rūpaṁ tad-varṣa-puruṣasya manoḥ prāk-pradarśitaṁ sa idānīm api mahatā bhakti-yogenārādhayatīdaṁ codāharati.

Synonyms

ramyake ca—also in Ramyaka-varṣa; bhagavataḥ—of the Supreme Personality of Godhead; priya-tamam—the foremost; mātsyam—fish; avatāra-rūpam—the form of the incarnation; tat-varṣa-puruṣasya—of the ruler of that land; manoḥ—Manu; prāk—previously (at the end of the Cākṣuṣa-manvantara); pradarśitam—exhibited; saḥ—that Manu; idānīm api—even until now; mahatā bhakti-yogena—by dint of advanced devotional service; ārādhayati—worships the Supreme Personality of Godhead; idam—this; ca—and; udāharati—chants.

Translation

Śukadeva Gosvāmī continued: In Ramyaka-varṣa, where Vaivasvata Manu rules, the Supreme Personality of Godhead appeared as Lord Matsya at the end of the last era [the Cākṣuṣa-manvantara]. Vaivasvata Manu now worships Lord Matsya in pure devotional service and chants the following mantra.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information