使用者工具

—json {

  "name":"SB 5.1.25",
  "h1":"SB 5.1.25",
  "label":"Text 25",
  "title":"Śrīmad Bhāgavatam 5.1.25",
  "description":"The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god."

} —

SB 5.1.25

Text

āgnīdhredhmajihva-yajñabāhu-mahāvīra-hiraṇyareto-ghṛtapṛṣṭha-savana-medhātithi-vītihotra-kavaya iti sarva evāgni-nāmānaḥ.

Synonyms

āgnīdhra—Āgnīdhra; idhma-jihva—Idhmajihva; yajña-bāhu—Yajñabāhu; mahā-vīra—Mahāvīra; hiraṇya-retaḥ—Hiraṇyaretā; ghṛtapṛṣṭha—Ghṛtapṛṣṭha; savana—Savana; medhā-tithi—Medhātithi; vītihotra—Vītihotra; kavayaḥ—and Kavi; iti—thus; sarve—all these; eva—certainly; agni—of the demigod controlling fire; nāmānaḥ—names.

Translation

The ten sons of Mahārāja Priyavrata were named Āgnīdhra, Idhmajihva, Yajñabāhu, Mahāvīra, Hiraṇyaretā, Ghṛtapṛṣṭha, Savana, Medhātithi, Vītihotra and Kavi. These are also names of Agni, the fire-god.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information