—json {
"name":"SB 4.24.8", "h1":"SB 4.24.8", "label":"Text 8", "title":"Śrīmad Bhāgavatam 4.24.8", "description":"Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata."
} —
SB 4.24.8
हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥८॥
Text
havirdhānād dhavirdhānī
vidurāsūta ṣaṭ sutān
barhiṣadaṁ gayaṁ śuklaṁ
kṛṣṇaṁ satyaṁ jitavratam
Synonyms
havirdhānāt—from Havirdhāna; havirdhānī—the name of the wife of Havirdhāna; vidura—O Vidura; asūta—gave birth; ṣaṭ—six; sutān—sons; barhiṣadam—of the name Barhiṣat; gayam—of the name Gaya; śuklam—of the name Śukla; kṛṣṇam—of the name Kṛṣṇa; satyam—of the name Satya; jitavratam—of the name Jitavrata.
Translation
Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata.