使用者工具

—json {

  "name":"SB 4.24.8",
  "h1":"SB 4.24.8",
  "label":"Text 8",
  "title":"Śrīmad Bhāgavatam 4.24.8",
  "description":"Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata."

} —

SB 4.24.8

हविर्धानाद्धविर्धानी विदुरासूत षट्सुतान् ।
बर्हिषदं गयं शुक्लं कृष्णं सत्यं जितव्रतम् ॥८॥

Text

havirdhānād dhavirdhānī
vidurāsūta ṣaṭ sutān
barhiṣadaṁ gayaṁ śuklaṁ
kṛṣṇaṁ satyaṁ jitavratam

Synonyms

havirdhānāt—from Havirdhāna; havirdhānī—the name of the wife of Havirdhāna; vidura—O Vidura; asūta—gave birth; ṣaṭ—six; sutān—sons; barhiṣadam—of the name Barhiṣat; gayam—of the name Gaya; śuklam—of the name Śukla; kṛṣṇam—of the name Kṛṣṇa; satyam—of the name Satya; jitavratam—of the name Jitavrata.

Translation

Havirdhāna, the son of Mahārāja Antardhāna, had a wife named Havirdhānī, who gave birth to six sons, named Barhiṣat, Gaya, Śukla, Kṛṣṇa, Satya and Jitavrata.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information