—json {
"name":"SB 4.13.13", "h1":"SB 4.13.13", "label":"Text 13", "title":"Śrīmad Bhāgavatam 4.13.13", "description":"Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam."
} —
SB 4.13.13
पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।
प्रातर्मध्यन्दिनं सायमिति ह्यासन्प्रभासुताः ॥१३॥
Text
puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ
Synonyms
puṣpārṇasya—of Puṣpārṇa; prabhā—Prabhā; bhāryā—wife; doṣā—Doṣā; ca—also; dve—two; babhūvatuḥ—were; prātaḥ—Prātar; madhyandinam—Madhyandinam; sāyam—Sāyam; iti—thus; hi—certainly; āsan—were; prabhā-sutāḥ—sons of Prabhā.
Translation
Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.