使用者工具

—json {

  "name":"SB 4.13.13",
  "h1":"SB 4.13.13",
  "label":"Text 13",
  "title":"Śrīmad Bhāgavatam 4.13.13",
  "description":"Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam."

} —

SB 4.13.13

पुष्पार्णस्य प्रभा भार्या दोषा च द्वे बभूवतुः ।
प्रातर्मध्यन्दिनं सायमिति ह्यासन्प्रभासुताः ॥१३॥

Text

puṣpārṇasya prabhā bhāryā
doṣā ca dve babhūvatuḥ
prātar madhyandinaṁ sāyam
iti hy āsan prabhā-sutāḥ

Synonyms

puṣpārṇasya—of Puṣpārṇa; prabhā—Prabhā; bhāryā—wife; doṣā—Doṣā; ca—also; dve—two; babhūvatuḥ—were; prātaḥ—Prātar; madhyandinam—Madhyandinam; sāyam—Sāyam; iti—thus; hi—certainly; āsan—were; prabhā-sutāḥ—sons of Prabhā.

Translation

Puṣpārṇa had two wives, named Prabhā and Doṣā. Prabhā had three sons, named Prātar, Madhyandinam and Sāyam.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information