使用者工具

—json {

  "name":"SB 4.1.7",
  "h1":"SB 4.1.7",
  "label":"Text 7",
  "title":"Śrīmad Bhāgavatam 4.1.7",
  "description":"The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana."

} —

SB 4.1.7

तोषः प्रतोषः सन्तोषो भद्रः शान्तिरिडस्पतिः ।
इध्मः कविर्विभुः स्वह्नः सुदेवो रोचनो द्विषट् ॥७॥

Text

toṣaḥ pratoṣaḥ santoṣo
bhadraḥ śāntir iḍaspatiḥ
idhmaḥ kavir vibhuḥ svahnaḥ
sudevo rocano dvi-ṣaṭ

Synonyms

toṣaḥ—Toṣa; pratoṣaḥ—Pratoṣa; santoṣaḥ—Santoṣa; bhadraḥ—Bhadra; śāntiḥ—Śānti; iḍaspatiḥ—Iḍaspati; idhmaḥ—Idhma; kaviḥ—Kavi; vibhuḥ—Vibhu; svahnaḥ—Svahna; sudevaḥ—Sudeva; rocanaḥ—Rocana; dvi-ṣaṭ—twelve.

Translation

The twelve boys born of Yajña and Dakṣiṇā were named Toṣa, Pratoṣa, Santoṣa, Bhadra, Sānti, Iḍaspati, Idhma, Kavi, Vibhu, Svahna, Sudeva and Rocana.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information