使用者工具

—json {

  "name":"SB 4.1.45",
  "h1":"SB 4.1.45",
  "label":"Text 45",
  "title":"Śrīmad Bhāgavatam 4.1.45",
  "description":"From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty."

} —

SB 4.1.45

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनिः ।
कविश्च भार्गवो यस्य भगवानुशना सुतः ॥४५॥

Text

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

Synonyms

mārkaṇḍeyaḥ—Mārkaṇḍeya; mṛkaṇḍasya—of Mṛkaṇḍa; prāṇāt—from Prāṇa; vedaśirāḥ—Vedaśirā; muniḥ—great sage; kaviḥ ca—of the name Kavi; bhārgavaḥ—of the name Bhārgava; yasya—whose; bhagavān—greatly powerful; uśanā—Śukrācārya; sutaḥ—son.

Translation

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information