—json {
"name":"SB 3.13.2", "h1":"SB 3.13.2", "label":"Text 2", "title":"Śrīmad Bhāgavatam 3.13.2", "description":"Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?"
} —
SB 3.13.2
विदुर उवाच
स वै स्वायम्भुवः सम्राट्प्रियः पुत्रः स्वयम्भुवः ।
प्रतिलभ्य प्रियां पत्नीं किं चकार ततो मुने ॥२॥
Text
vidura uvāca
sa vai svāyambhuvaḥ samrāṭ
priyaḥ putraḥ svayambhuvaḥ
pratilabhya priyāṁ patnīṁ
kiṁ cakāra tato mune
Synonyms
viduraḥ uvāca—Vidura said; saḥ—he; vai—easily; svāyambhuvaḥ—Svāyambhuva Manu; samrāṭ—the king of all kings; priyaḥ—dear; putraḥ—son; svayambhuvaḥ—of Brahmā; pratilabhya—after obtaining; priyām—most loving; patnīm—wife; kim—what; cakāra—did; tataḥ—thereafter; mune—O great sage.
Translation
Vidura said: O great sage, what did Svāyambhuva, the dear son of Brahmā, do after obtaining his very loving wife?