—json {
"name":"SB 10.11.36", "h1":"SB 10.11.36", "label":"Text 36", "title":"Śrīmad Bhāgavatam 10.11.36", "description":"O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the River Yamunā, They both enjoyed great pleasure."
} —
SB 10.11.36
Text
vṛndāvanaṁ govardhanaṁ
yamunā-pulināni ca
vīkṣyāsīd uttamā prītī
rāma-mādhavayor nṛpa
Synonyms
vṛndāvanam—the place known as Vṛndāvana; govardhanam—along with Govardhana Hill; yamunā-pulināni ca—and the banks of the River Yamunā; vīkṣya—seeing this situation; āsīt—remained or was enjoyed; uttamā prītī—first-class pleasure; rāma-mādhavayoḥ—of Kṛṣṇa and Balarāma; nṛpa—O King Parīkṣit.
Translation
O King Parīkṣit, when Rāma and Kṛṣṇa saw Vṛndāvana, Govardhana and the banks of the River Yamunā, They both enjoyed great pleasure.