—json {
"name":"SB 1.14.6", "label":"Text 6", "h1":"SB 1.14.6", "title":"Śrīmad Bhāgavatam 1.14.6", "description":"Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena, I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead Kṛṣṇa of His program of work."
} —
SB 1.14.6
युधिष्ठिर उवाच
सम्प्रेषितो द्वारकायां जिष्णुर्बन्धुदिदृक्षयाज् ।
ञातुं च पुण्यश्लोकस्य कृष्णस्य च विचेष्टितम् ॥६॥
Text
yudhiṣṭhira uvāca
sampreṣito dvārakāyāṁ
jiṣṇur bandhu-didṛkṣayā
jñātuṁ ca puṇya-ślokasya
kṛṣṇasya ca viceṣṭitam
Synonyms
yudhiṣṭhiraḥ uvāca—Mahārāja Yudhiṣṭhira said; sampreṣitaḥ—has gone to; dvārakāyām—Dvārakā; jiṣṇuḥ—Arjuna; bandhu—friends; didṛkṣayā—for the sake of meeting; jñātum—to know; ca—also; puṇya-ślokasya—of the Personality of Godhead; kṛṣṇasya—of Lord Śrī Kṛṣṇa; ca—and; viceṣṭitam—program of work.
Translation
Mahārāja Yudhiṣṭhira said to his younger brother Bhīmasena, I sent Arjuna to Dvārakā to meet his friends and to learn from the Personality of Godhead Kṛṣṇa of His program of work.