—json {
"name":"Cc. Madhya 9.302", "h1":"Cc. Madhya 9.302", "label":"Text 302", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.302", "description":"After finishing his talks with Śrī Caitanya Mahāprabhu, Śrī Raṅga Purī started for Dvārakā-dhāma."
} —
Cc. Madhya 9.302
Text
ei-mata dui-jane iṣṭa-goṣṭhī kari'
dvārakā dekhite calilā śrī-raṅga-purī
Synonyms
ei-mata—in this way; dui-jane—both of them; iṣṭa-goṣṭhī kari'—discussing many topics; dvārakā dekhite—to see Dvārakā; calilā—started; śrī-raṅga-purī—Śrī Raṅga Purī.
Translation
After finishing his talks with Śrī Caitanya Mahāprabhu, Śrī Raṅga Purī started for Dvārakā-dhāma.