—json {
"name":"Cc. Madhya 9.295", "h1":"Cc. Madhya 9.295", "label":"Text 295", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.295", "description":"Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that took place there."
} —
Cc. Madhya 9.295
Text
śrī-mādhava-purīra saṅge śrī-raṅga-purī
pūrve āsiyāchilā teṅho nadīyā-nagarī
Synonyms
śrī-mādhava-purīra saṅge—with Śrī Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; pūrve—formerly; āsiyāchilā—came; teṅho—he; nadīyā-nagarī—to the city of Nadia.
Translation
Śrī Raṅga Purī had formerly gone to Navadvīpa with Śrī Mādhavendra Purī, and he therefore remembered the incidents that took place there.