—json {
"name":"Cc. Madhya 9.285", "h1":"Cc. Madhya 9.285", "label":"Text 285", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.285", "description":"Śrī Caitanya Mahāprabhu received word that Śrī Raṅga Purī, one of the disciples of Śrī Mādhavendra Purī, was present in that village at the home of a brāhmaṇa."
} —
Cc. Madhya 9.285
Text
mādhava-purīra śiṣya 'śrī-raṅga-purī' nāma
sei grāme vipra-gṛhe karena viśrāma
Synonyms
mādhava-purīra śiṣya—a disciple of Mādhavendra Purī; śrī-raṅga-purī—Śrī Raṅga Purī; nāma—named; sei grāme—in that village; vipra-gṛhe—in the house of a brāhmaṇa; karena viśrāma—rests.
Translation
Śrī Caitanya Mahāprabhu received word that Śrī Raṅga Purī, one of the disciples of Śrī Mādhavendra Purī, was present in that village at the home of a brāhmaṇa.