—json {
"name":"Cc. Madhya 9.250", "h1":"Cc. Madhya 9.250", "label":"Text 250", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.250", "description":"When they first saw Him, the Tattvavādī Vaiṣṇavas considered Śrī Caitanya Mahāprabhu a Māyāvādī sannyāsī. Therefore they did not talk to Him."
} —
Cc. Madhya 9.250
Text
tattvavādi-gaṇa prabhuke 'māyāvādī' jñāne
prathama darśane prabhuke nā kaila sambhāṣaṇe
Synonyms
tattvavādi-gaṇa—the Tattvavādīs; prabhuke—Śrī Caitanya Mahāprabhu; māyāvādī jñāne—considering as a Māyāvādī sannyāsī; prathama darśane—in the first meeting; prabhuke—Śrī Caitanya Mahāprabhu; nā—did not; kaila—do; sambhāṣaṇe—addressing.
Translation
When they first saw Him, the Tattvavādī Vaiṣṇavas considered Śrī Caitanya Mahāprabhu a Māyāvādī sannyāsī. Therefore they did not talk to Him.