—json {
"name":"Cc. Madhya 9.243", "h1":"Cc. Madhya 9.243", "label":"Text 243", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.243", "description":"Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa."
} —
Cc. Madhya 9.243
Text
dina-dui tāhāṅ kari' kīrtana-nartana
payasvinī āsiyā dekhe śaṅkara nārāyaṇa
Synonyms
dina-dui—two days; tāhāṅ—there; kari'—performing; kīrtana-nartana—chanting and dancing; payasvinī āsiyā—coming to the bank of the Payasvinī River; dekhe—sees; śaṅkara nārāyaṇa—the temple of Śaṅkara-nārāyaṇa.
Translation
Śrī Caitanya Mahāprabhu chanted and danced at Śrī Janārdana for two days. He then went to the bank of the Payasvinī River and visited the temple of Śaṅkara-nārāyaṇa.