—json {
"name":"Cc. Madhya 9.177", "h1":"Cc. Madhya 9.177", "label":"Text 177", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.177", "description":"After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī."
} —
Cc. Madhya 9.177
Text
tāṅra saṅge mahāprabhu kari iṣṭagoṣṭhī
tāṅra ājñā lañā āilā purī kāmakoṣṭhī
Synonyms
tāṅra saṅge—with him; mahāprabhu—Śrī Caitanya Mahāprabhu; kari iṣṭa-goṣṭhī—discussing spiritual subject matter; tāṅra—his; ājñā—order; lañā—taking; āilā—came; purī kāmakoṣṭhī—to Kāmakoṣṭhī-purī.
Translation
After talking with Lord Śiva, Śrī Caitanya Mahāprabhu took his permission to leave and went to Kāmakoṣṭhī-purī.