—json {
"name":"Cc. Madhya 9.12", "h1":"Cc. Madhya 9.12", "label":"Text 12", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 9.12", "description":"After meeting Śrī Caitanya Mahāprabhu, all those different Vaiṣṇavas became devotees of Kṛṣṇa and began chanting the Hare Kṛṣṇa mahā-mantra."
} —
Cc. Madhya 9.12
Text
sei saba vaiṣṇava mahāprabhura darśane
kṛṣṇa-upāsaka haila, laya kṛṣṇa-nāme
Synonyms
sei saba—all those; vaiṣṇava—devotees; mahāprabhura—of Śrī Caitanya Mahāprabhu; darśane—by seeing; kṛṣṇa-upāsaka—devotees of Lord Kṛṣṇa; haila—became; laya—took; kṛṣṇa-nāme—the holy name of Lord Kṛṣṇa.
Translation
After meeting Śrī Caitanya Mahāprabhu, all those different Vaiṣṇavas became devotees of Kṛṣṇa and began chanting the Hare Kṛṣṇa mahā-mantra.