—json {
"name":"Cc. Madhya 7.55", "h1":"Cc. Madhya 7.55", "label":"Text 55", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 7.55", "description":"After receiving the Bhaṭṭācārya's permission, Lord Caitanya Mahāprabhu went to see Lord Jagannātha in the temple. He took the Bhaṭṭācārya with Him."
} —
Cc. Madhya 7.55
Text
prabhura āgrahe bhaṭṭācārya sammata ha-ilā
prabhu tāṅre lañā jagannātha-mandire gelā
Synonyms
prabhura āgrahe—by the eagerness of Śrī Caitanya Mahāprabhu; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; sammata ha-ilā—became agreeable; prabhu—Lord Śrī Caitanya Mahāprabhu; tāṅre—him (Sārvabhauma Bhaṭṭācārya); lañā—taking; jagannātha-mandire—to the temple of Lord Jagannātha; gelā—went.
Translation
After receiving the Bhaṭṭācārya's permission, Lord Caitanya Mahāprabhu went to see Lord Jagannātha in the temple. He took the Bhaṭṭācārya with Him.