—json {
"name":"Cc. Madhya 6.41", "h1":"Cc. Madhya 6.41", "label":"Text 41", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.41", "description":"Sārvabhauma Bhaṭṭācārya made arrangements to bring various kinds of mahā-prasāda from the Jagannātha temple. Śrī Caitanya Mahāprabhu then accepted lunch with great happiness."
} —
Cc. Madhya 6.41
Text
bahuta prasāda sārvabhauma ānāila
tabe mahāprabhu sukhe bhojana karila
Synonyms
bahuta prasāda—varieties of food offered to Lord Jagannātha; sārvabhauma—Sārvabhauma Bhaṭṭācārya; ānāila—caused to bring them; tabe—at that time; mahāprabhu—Śrī Caitanya Mahāprabhu; sukhe—in happiness; bhojana—lunch; karila—accepted.
Translation
Sārvabhauma Bhaṭṭācārya made arrangements to bring various kinds of mahā-prasāda from the Jagannātha temple. Śrī Caitanya Mahāprabhu then accepted lunch with great happiness.