—json {
"name":"Cc. Madhya 6.31", "h1":"Cc. Madhya 6.31", "label":"Text 31", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.31", "description":"Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances."
} —
Cc. Madhya 6.31
Text
sārvabhaume jānāñā sabā nila abhyantare
nityānanda-gosāñire teṅho kaila namaskāre
Synonyms
sārvabhaume—Sārvabhauma Bhaṭṭācārya; jānāñā—informing and taking permission; sabā—all the devotees; nila—took; abhyantare—within the house; nityānanda-gosāñire—unto Nityānanda Prabhu; teṅho—Sārvabhauma Bhaṭṭācārya; kaila—offered; namaskāre—obeisances.
Translation
Sārvabhauma Bhaṭṭācārya permitted all the devotees to enter his house, and upon seeing Nityānanda Prabhu, the Bhaṭṭācārya offered Him obeisances.