—json {
"name":"Cc. Madhya 6.248", "h1":"Cc. Madhya 6.248", "label":"Text 248", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 6.248", "description":"After visiting the temple of Lord Jagannātha, Sārvabhauma Bhaṭṭācārya returned home with Jagadānanda and Dāmodara."
} —
Cc. Madhya 6.248
Text
jagadānanda dāmodara,—dui saṅge lañā
ghare āila bhaṭṭācārya jagannātha dekhiyā
Synonyms
jagadānanda—of the name Jagadānanda; dāmodara—of the name Dāmodara; dui—two persons; saṅge—with him; lañā—taking; ghare—to his home; āila—returned; bhaṭṭācārya—Sārvabhauma Bhaṭṭācārya; jagannātha—Lord Jagannātha; dekhiyā—seeing in the temple.
Translation
After visiting the temple of Lord Jagannātha, Sārvabhauma Bhaṭṭācārya returned home with Jagadānanda and Dāmodara.