使用者工具

—json {

  "name":"Cc. Madhya 3.35",
  "h1":"Cc. Madhya 3.35",
  "label":"Text 35",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 3.35",
  "description":"When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, \"Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā.\""

} —

Cc. Madhya 3.35

Text

ācārya kahe, mithyā nahe śrīpāda-vacana
yamunāte snāna tumi karilā ekhana

Synonyms

ācāryakahe—Advaita Ācārya replied; mithyā nahe—this is not untrue; śrīpāda-vacana—the words of Śrī Nityānanda Prabhu; yamunāte—in the river Yamunā; snāna—bathing; tumi—You; karilā—did; ekhana—just now.

Translation

When Śrī Caitanya Mahāprabhu accused Nityānanda of cheating Him, Śrīla Advaita Ācārya said, “Whatever Nityānanda Prabhu has told You is not false. You have indeed just now taken Your bath in the river Yamunā.”

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information