使用者工具

—json {

  "name":"Cc. Madhya 25.7",
  "h1":"Cc. Madhya 25.7",
  "label":"Text 7",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.7",
  "description":"When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily."

} —

Cc. Madhya 25.7

Text

yāhāṅ tāhāṅ prabhura nindā kare sannyāsīra gaṇa
śuni' duḥkhe mahārāṣṭrīya vipra karaye cintana

Synonyms

yāhāṅ tāhāṅ—anywhere and everywhere; prabhura nindā—criticism of Śrī Caitanya Mahāprabhu; kare—do; sannyāsīra gaṇa—the Māyāvādī sannyāsīs; śuni'—hearing; duḥkhe—in great unhappiness; mahārāṣṭrīya vipra—the brāhmaṇa of Mahārāṣṭra province; karaye cintana—was contemplating.

Translation

When the Māyāvādī sannyāsīs were criticizing Śrī Caitanya Mahāprabhu anywhere and everywhere in Vārāṇasī, the Mahārāṣṭrian brāhmaṇa, hearing this blasphemy, began to think about this unhappily.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information