—json {
"name":"Cc. Madhya 25.23", "h1":"Cc. Madhya 25.23", "label":"Text 23", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.23", "description":"One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu."
} —
Cc. Madhya 25.23
Text
prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna
Synonyms
prakāśānandera śiṣya eka—one of the disciples of Prakāśānanda Sarasvatī; tāṅhāra samāna—equal in learning with Prakāśānanda Sarasvatī; sabhā-madhye—in the assembly of the sannyāsīs; kahe—explains; prabhura kariyā sammāna—respecting Śrī Caitanya Mahāprabhu seriously.
Translation
One of the disciples of Prakāśānanda Sarasvatī, who was as learned as his guru, began to speak in that assembly, offering all respects to Śrī Caitanya Mahāprabhu.