—json {
"name":"Cc. Madhya 25.202", "h1":"Cc. Madhya 25.202", "label":"Text 202", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.202", "description":"Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana."
} —
Cc. Madhya 25.202
Text
kataka divasa rāya naimiṣāraṇye rahilā
prabhu vṛndāvana haite prayāga yāilā
Synonyms
kataka divasa—a few days; rāya—Subuddhi Rāya; naimiṣāraṇye rahilā—stayed at Naimiṣāraṇya; prabhu—Śrī Caitanya Mahāprabhu; vṛndāvana haite—from Vṛndāvana; prayāga—to Allahabad; yāilā—went.
Translation
Subuddhi Rāya stayed for some time at Naimiṣāraṇya. During that time, Śrī Caitanya Mahāprabhu went to Prayāga after visiting Vṛndāvana.