—json {
"name":"Cc. Madhya 25.180", "h1":"Cc. Madhya 25.180", "label":"Text 180", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.180", "description":"These five wanted to accompany Śrī Caitanya Mahāprabhu to Jagannātha Purī, but the Lord attentively bade them farewell."
} —
Cc. Madhya 25.180
Text
sabe cāhe prabhu-saṅge nīlācala yāite
sabāre vidāya dilā prabhu yatna-sahite
Synonyms
sabe cāhe—every one of them wanted; prabhu-saṅge—with Śrī Caitanya Mahāprabhu; nīlācala yāite—to go to Jagannātha Purī; sabāre—to all of them; vidāya dilā—bade farewell; prabhu—Śrī Caitanya Mahāprabhu; yatna-sahite—with great attention.
Translation
These five wanted to accompany Śrī Caitanya Mahāprabhu to Jagannātha Purī, but the Lord attentively bade them farewell.