—json {
"name":"Cc. Madhya 25.166", "h1":"Cc. Madhya 25.166", "label":"Text 166", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.166", "description":"After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them."
} —
Cc. Madhya 25.166
Text
sannyāsī paṇḍita kare bhāgavata vicāra
vārāṇasī-pura prabhu karilā nistāra
Synonyms
sannyāsī—the Māyāvādī sannyāsīs; paṇḍita—the learned scholars; kare—do; bhāgavata vicāra—discussion on Śrīmad-Bhāgavatam; vārāṇasī-pura—the city known as Vārāṇasī; prabhu—Lord Śrī Caitanya Mahāprabhu; karilā nistāra—delivered.
Translation
After this, all the Māyāvādī sannyāsīs and learned scholars at Vārāṇasī began discussing Śrīmad-Bhāgavatam. In this way Śrī Caitanya Mahāprabhu delivered them.