—json {
"name":"Cc. Madhya 25.16", "h1":"Cc. Madhya 25.16", "label":"Text 16", "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.16", "description":"I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter when I described the glories of the Pañca-tattva-Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa."
} —
Cc. Madhya 25.16
Text
tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra
Synonyms
tāhāṅ—there; yaiche—how; kailā—performed; prabhu—Śrī Caitanya Mahāprabhu; sannyāsīra—of the Māyāvādī sannyāsīs; nistāra—deliverance; pañca-tattva-ākhyāne—in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā—that subject matter; kariyāchi vistāra—have described elaborately.
Translation
I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter when I described the glories of the Pañca-tattva-Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.