使用者工具

—json {

  "name":"Cc. Madhya 25.16",
  "h1":"Cc. Madhya 25.16",
  "label":"Text 16",
  "title":"Śrī Caitanya-caritāmṛta, Madhya-līlā 25.16",
  "description":"I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter when I described the glories of the Pañca-tattva-Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa."

} —

Cc. Madhya 25.16

Text

tāhāṅ yaiche kailā prabhu sannyāsīra nistāra
pañca-tattvākhyāne tāhā kariyāchi vistāra

Synonyms

tāhāṅ—there; yaiche—how; kailā—performed; prabhu—Śrī Caitanya Mahāprabhu; sannyāsīra—of the Māyāvādī sannyāsīs; nistāra—deliverance; pañca-tattva-ākhyāne—in describing the glories of the Pañca-tattva (Śrī Kṛṣṇa Caitanya, Prabhu Nityānanda, Śrī Advaita, Gadādhara and Śrīvāsa); tāhā—that subject matter; kariyāchi vistāra—have described elaborately.

Translation

I have already described Śrī Caitanya Mahāprabhu's deliverance of the Māyāvādī sannyāsīs in the Seventh Chapter when I described the glories of the Pañca-tattva-Śrī Caitanya Mahāprabhu, Śrī Nityānanda Prabhu, Advaita Prabhu, Gadādhara Prabhu and Śrīvāsa.

本網站使用 Cookie。使用本網站即表示您同意在您的電腦上儲存 Cookie。此外,您確認已閱讀並瞭解我們的隱私權政策。如果您不同意,請離開本網站。

More information